षष्टिहायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिहायनः, पुं, (षष्टिर्हायना आयुःकालो यस्य ।) गजः । धान्यविशेषः । इति मेदिनी राज- निर्घण्टश्च ॥ षष्टिसख्यकवत्सरः । तत्संख्यवयो- युते, त्रि, ॥ (यथा, महाभारते । १ । १५४ । ४४ । “वभञ्जतुस्तदा वृक्षा~ल्लताश्चाकर्षतुस्तदा । मत्ताविव च संरब्धौ वारुणौ षष्ठिहायनौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिहायन¦ पु॰ षष्टिर्हायना वयोऽस्य।

१ षष्टिवर्षवयस्के गजेषष्टिदिनपच्योहायनो व्रीहिः शाक॰।

२ षष्टिकधाम्येच मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिहायन¦ m. (-नः)
1. An elephant sixty years old.
2. A kind of rice. E. षष्टि, हायन a year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिहायन/ षष्टि--हायन m. a period of 60 years or the 60th year (from birth etc. ) MW.

षष्टिहायन/ षष्टि--हायन mfn. 60 years old (as an elephant) MBh. R.

षष्टिहायन/ षष्टि--हायन m. an elephant L.

षष्टिहायन/ षष्टि--हायन m. a kind of grain or corn L.

"https://sa.wiktionary.org/w/index.php?title=षष्टिहायन&oldid=362714" इत्यस्माद् प्रतिप्राप्तम्