षष्ठांश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठांश¦ पु॰ कर्म॰। रक्षणप्रतिरूपतया प्रजाभ्यो ग्रा{??}उत्पन्नशस्यस्य षष्ठांशरूपे नृपकरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठांश¦ m. (-शः)
1. The sixth part of agricultural produce taken by the sovereign from the subject in the shape of a land-tax.
2. A sixth part in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठांश/ षष्ठा m. a sixth part , ( esp. ) the amount of tax or of grain etc. taken in kind by a king(See. षड्-भाग) Ya1jn5. Ragh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=षष्ठांश&oldid=362797" इत्यस्माद् प्रतिप्राप्तम्