षष्ठान्नकाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठान्नकाल¦ पु॰ षष्ठे दिवसे भक्ष्यान्नकालो यत्र। व्रतभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठान्नकाल¦ n. (-लं) The taking of food once in three days, as an act of penance. E. षष्ठान्न, and काल time; also with कन् added, षष्ठान्नकालकं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठान्नकाल/ षष्ठा mfn. = ठ-भक्तabove

षष्ठान्नकाल/ षष्ठा n. eating only at the time of the sixth meal( i.e. on the evening of every third day)

"https://sa.wiktionary.org/w/index.php?title=षष्ठान्नकाल&oldid=362817" इत्यस्माद् प्रतिप्राप्तम्