षष्ठान्नकालता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठान्नकालता¦ f. (-ता) Eating once in three days, on the evening of the third day. E. षष्ठान्नकाल, and तल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठान्नकालता/ षष्ठा f. ( Mn. xi , 200 ) eating only at the time of the sixth meal( i.e. on the evening of every third day)

"https://sa.wiktionary.org/w/index.php?title=षष्ठान्नकालता&oldid=362827" इत्यस्माद् प्रतिप्राप्तम्