षष्ठिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठिका, स्त्री, (षष्ठी + स्वार्थे कन् ।) यथा । चामुण्डत्यत्र षष्ठिकेत्यूह्यम् । इति दुर्गोत्सवीय- बलिदानप्रकरणे तिथ्यादितत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठिका f. the sixth day after a child's birth personified Sam2ska1rak. Tithya1d.

षष्ठिका f. N. of one of the divine mothers(See. षष्ठी) MW.

"https://sa.wiktionary.org/w/index.php?title=षष्ठिका&oldid=362842" इत्यस्माद् प्रतिप्राप्तम्