षष्ठी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठी, स्त्री, (षष्ठ + ङीप् ।) कात्यायनी । इति मेदिनी ॥ षोडशमातृकान्तर्गतमातृकाविशेषः । सा प्रकृतेः षष्ठीकला स्कन्दभार्य्या च । तस्याः स्वरूपादिर्यथा, -- “प्रधानांशस्वरूपा या देवसेना च नारद ! । मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ॥ शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी । तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ॥ षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्त्तिता । पुत्त्रपौत्त्रप्रदात्री च धात्री त्रिजगतां सती ॥ सुन्दरी युवती रम्या सन्ततं भर्त्तुरन्तिके । स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ॥ पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् । पूजा च सूतिकागारे परा षष्ठदिने शिशोः । एकविंशतिमे चैव पूजा कल्याणहेतुकी । तत्र यात्राकरणदोषो यथा, -- “पञ्चम्यामीप्सितार्थः स्यात् षष्ठ्यां व्याधियुतो भवेत् । सप्तम्यामर्थलाभः स्यादष्टम्यामस्त्रपीडनम् । षष्ठ्यष्टमीद्वादशीषु न गच्छेत्त्रिदिनस्पृशि ॥” इति ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठी¦ स्त्री षण्णां पूरणी डट् थुट् ङीप्। चन्द्रमसः षष्ठकलायाह्रासवृद्धिरूपक्रियारूपे

१ तिथिभेद स्कन्दभार्य्यारूपे

२ मा-तृकाभेदे
“मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता। शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी तपस्विनीविष्णुभक्ता कार्त्तिकेयस्य कामिनी। षष्ठांशरूपा प्रकृतेस्तेन षष्ठा प्रकीर्त्तिता। पुत्रपौत्रप्रदात्री च धात्री त्रि-जगतां सती। सुन्दरी युवती रम्या सन्ततं भर्तुरन्तिके। स्थाने शिशूनां परमा वृद्धरूपा च यागिनी। पूजा द्वा-दशमासेषु यस्या विश्वेषु सन्ततम्। पूजा च सूतिका-गारे पुरा षष्ठदिने शिशोः। एकविंशतिमे चैव पूजाकल्याणहेतुकी। शश्वन्नियमिता चैषा नित्या काम्या-हुतिः परा। मातृरूपा दयारूपा शश्वद्रक्षणरूपिणी। जले स्थले चान्तरीक्षे शिशूनां स्वप्नगोचरे” ब्रह्म॰ वै॰ प्र॰

१ अ॰।
“ब्रह्मणो मानसी कन्या देवसेना हलीश्वरी। दृष्ट्वामां मनसा धाता ददौ स्कन्दाय भूमिप। मातृकासु चविख्याता स्कन्दभार्य्या च सुव्रता। विश्वे षष्ठिति वि-ख्याता षष्ठांशात् प्रकृतेर्यतः”

४० अ॰।
“प्रसूत्या द्वादशेमासि सम्पूज्याऽपत्यवृद्धये। सुते जाते तथा षष्ट्यांषष्ठो द्वादशरूपिणी। वैशाखे चान्दनी षष्ठी ज्यैष्ठेचारण्यसंज्ञिता। आषाढे कार्दमी ज्ञेया श्रावणे लुण्ठनीतथा। भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा। नाद्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी। पौषे[Page5169-a+ 38] मास्यन्नरूपा च शीतला तपसि स्मृता। गोरूपिणी फा-ल्गुने च चैत्रेऽशोका प्रकीर्त्तिता” स्कन्दपु॰। षष्ठी-विहितकालव्यषस्था तिथिशव्दे दृश्या।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठी [ṣaṣṭhī], 1 The sixth day of a lunar fortnight.

The sixth or genitive case (in gram.)

An epithet of Durgā in the form of Kātyāyanī, one of the 16 divine mothers.

A goddess worshipped on the sixth day of child-birth (Mar. सटवाई); गणेशं जन्मदां षष्ठीं देवीं जीवन्तिकामपि Śiva B.6.48. -Comp. -तत्पुरुषः the genitive Tatpuruṣa compound, one in which, when dissolved, the first member usually stands in the genitive case. -पूजनम्, -पूजा worship of the goddess षष्ठी performed on the sixth day after a woman's delivery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठी f. See. below

षष्ठी f. the sixth day of a lunar fortnight MBh. Hariv. etc.

षष्ठी f. a partic. तिथिwhen homage is offered to the sixth lunar digit MW.

षष्ठी f. the sixth or genitive case , S3rS. Nir. etc.

षष्ठी f. N. of a partic. brick the length of which equals the 6th part of a man S3ulbas.

षष्ठी f. the personification of a portion of प्रकृतिCat.

षष्ठी f. N. of a personification of the sixth day after the birth of a child (when the chief danger for mother and child is over)

षष्ठी f. N. of a divine mother or goddess often regarded as a form of दुर्गा(supposed to protect children and worshipped on the sixth day after delivery) Nr2isUp. Sam2ska1rak.

षष्ठी f. = इन्द्र-सेनाNr2isUp. RTL. 229.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṣaṣṭhī : f.: Name of the sixth day of the bright half of the month of Māgha (?).


A. Description: important (mahātithi) 3. 218. 49.


B. Mythological Event: Skanda married Devasenā on the fifth day of the month of Māgha, and on the sixth day he achieved his objective; hence Ṣaṣṭhī is an important day (ṣaṣṭyāṁ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ) 3. 218. 49.


_______________________________
*3rd word in left half of page p274_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṣaṣṭhī : f.: Name of the sixth day of the bright half of the month of Māgha (?).


A. Description: important (mahātithi) 3. 218. 49.


B. Mythological Event: Skanda married Devasenā on the fifth day of the month of Māgha, and on the sixth day he achieved his objective; hence Ṣaṣṭhī is an important day (ṣaṣṭyāṁ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ) 3. 218. 49.


_______________________________
*3rd word in left half of page p274_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्ठी स्त्री.
अगिन्वेदि की पाँचवी तह में चिनी गई ईंटों (181185) का नाम, बौ.श्रौ.सू. 1०.44-46; छठवीं परत, बौ.श्रौ.सू. 1०.46ः26।

"https://sa.wiktionary.org/w/index.php?title=षष्ठी&oldid=505117" इत्यस्माद् प्रतिप्राप्तम्