षाट्कौशिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाट्कौशिक¦ mfn. (-कः-की-कं) Enveloped in six sheathes. E. षट्, कोश a sheath, ठक् aff. [Page741-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाट्कौशिक [ṣāṭkauśika], a. (-की f.) Incased or enveloped in six sheaths.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाट्कौशिक mfn. (fr. षष्+ कोश)enveloped in six sheaths Kaus3. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=षाट्कौशिक&oldid=363033" इत्यस्माद् प्रतिप्राप्तम्