षाण्मासिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक¦ न॰ षष्ठे मासे भवः ठञ। मृतस्य एकाहोनषष्ठमासे कर्त्तव्ये श्राद्धभेदे
“आद्यं षाण्मासिके तथेति” स्मृतिः
“एकाहन्यूनषण्मासे तस्य विधानम्” ति॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक¦ mfn. (-कः-की-कं) Of or relating to six months, half yearly, &c. E. षण्मास, and ढञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक [ṣāṇmāsika], a. (-की f.)

Six monthly, half-yearly.

Six months old; मौक्तिकानां षाण्मासिकानाम् Vb.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाण्मासिक mf( ई)n. (fr. षण्मास)six-monthly , half-yearly , six months old , of six months' standing , lasting six months Mn. MBh. etc. (See. षण्-, मासिक)

षाण्मासिक m. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=षाण्मासिक&oldid=363157" इत्यस्माद् प्रतिप्राप्तम्