षाष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाष्ठः, त्रि, षष्ठः । षष्ठशब्दात् स्वार्थे ष्ण (अण्) प्रत्ययेन निष्पन्नः ॥ (पुं, षष्ठो भागः । “षष्ठाष्ट- माभ्यां ञ च ।” ५ । ३ । ५० । इति ञः । इति सिद्धान्त्रकौमुदी ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाष्ठ¦ mfn. (-ष्ठः-ष्ठी-ष्ठं) Sixth. E. षष्ठ the same, and अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाष्ठ [ṣāṣṭha], (-ष्ठी f.) Sixth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षाष्ठ mfn. (fr. षष्ठ)the sixth (part) Pa1n2. 5-3 , 50

षाष्ठ mfn. taught in the sixth ( अध्याय) ib. viii , 1 , 19 Sch.

"https://sa.wiktionary.org/w/index.php?title=षाष्ठ&oldid=363214" इत्यस्माद् प्रतिप्राप्तम्