षिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षिङ्गः, पुं, (षिट् अनादरे + बाहुलकात् अतो- ऽपि गन् सत्वाभावश्च । इत्यणादिटीकायां उज्ज्वलः । १ । १२३ ।) कापुकः । लोच्चा इति भाषा । तत्पर्य्यायः । विदग्धः २ नागरः ३ भविलः ४ छिदुरः ५ विटः ६ व्यलीकः ७ षट्- प्रज्ञः ८ कामकेलिः ९ विदूषकः १० । इति भूरिप्रयोगः ॥ पीठकेलिः ११ पीठमर्द्दः १२ । इति त्रिकाण्डशेषः ॥ पल्लविकः १३ । इति हेमचन्द्रः ॥ (यथा, माघे । ५ । ३४ । “पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः । स्तम्बेरमः परिणिनं सुरसावुपैति षिड्गैरगद्यत ससम्भ्रममेव काचित् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षिङ्ग¦ पु॰ षिट--गन् तस्य नेत्त्वम् पृषो॰।

१ विटे ({??}पट)

२ कामुके हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षिङ्ग¦ m. (-ङ्गः)
1. A catamite.
2. A libertine, a lecher.
3. A gallant. E. षिट् to despise, Una4di aff. गन् |

"https://sa.wiktionary.org/w/index.php?title=षिङ्ग&oldid=363233" इत्यस्माद् प्रतिप्राप्तम्