षिड्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षिड्गः [ṣiḍgḥ], 1 A lustful or libidinous man, libertine, lecher.

A gallant, an inconsistent lover (विट); षिड्गैरगद्यत ससंभ्रममेव काचित् Śi.5.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षिड्ग m. (also written खिड्ग, खिङ्ग)a profligate man , libertine , gallant L.

षिड्ग m. the keeper of a prostitute L.

"https://sa.wiktionary.org/w/index.php?title=षिड्ग&oldid=363257" इत्यस्माद् प्रतिप्राप्तम्