षोडशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशक¦ न॰ षाडश परिमाणान्यस्य कन्। षोडशसङ्ख्यातेवस्तुनि
“भूम्यासनं जलं वस्त्रं प्रदीपोऽन्नं ततः परम्। ताम्बूलच्छत्रगन्धाश्च माल्यं फलमतः परम्। शय्या चपादुका गावः काञ्चनं रजतं तथा। दानमेतत् षोडशकंपेतमुद्दिश्य दीयते” शु॰ त॰ उक्तेषु प्रेतोद्देशेनदीयमानेषु

२ षोडशसु भूम्यादिषु
“स्वर्णं रौप्यं तथाताम्रं कांस्यं गावो गजा हयाः। गृहं भूमिर्वृषोवस्त्रं शय्या क्षेत्रमुपानहौ। दास्यन्नं पितृयज्ञेषु दानंषाडशकं मतम्” इति वायुपुराणोक्तेषु पितृकृत्येषु देयेषु

३ स्वर्णादिषु षोडशसु च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशक¦ mfn. (-कः-का-कं) Sixteen, (collectively.) E. षोडश, and कन् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशक mfn. consisting of 16( कः कच्छपुटः" a box with 16 compartments ") MBh. VarBr2S. etc.

षोडशक m. 16( कास् त्रयः= 48) Car.

षोडशक n. an aggregate of 16 VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=षोडशक&oldid=363527" इत्यस्माद् प्रतिप्राप्तम्