षोडशदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशदानम्, क्ली, (षोडशप्रकारं दानम् ।) श्राद्धादौ षोडशप्रकारदेयद्रव्यम् । तत्क्रममाहुः साम्प्रदायिकाः । “भूभ्यामनं जलं वस्त्रं प्रदीपोऽन्नं ततः परम् । ताम्बलच्छत्रगन्धाश्च माल्यं फलमतः परम् ॥ शय्या च पादुका गावः काञ्चनं रजतं तथा । दानमेतत् षोडशकं प्रेतमुद्दिश्य दीयते ॥” तत्त्वम् ॥ * ॥ गयापद्धत्युक्तषोडशदादनं यथा, “स्वर्णं रौप्यं तथा ताम्रं कांस्यं गावो गजा हयाः । गृहं भूमिर्वृषो वस्त्रं शाय्या क्षेत्रमुपानहौ ॥ दास्यन्नं पितृयज्ञेषु दानं षोडशकं मतम् ॥” इति वायुपुराणे गयामाहात्म्यम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशदान/ षोडश--दान n. the aggregate of 16 kinds of gifts given at a श्राद्धetc. (said to be " room , a seat , water , clothes , a lamp , food , betel , a parasol , perfumes , a garland , fruit , a bed , shoes , cows , gold , and silver ") MW.

"https://sa.wiktionary.org/w/index.php?title=षोडशदान&oldid=363605" इत्यस्माद् प्रतिप्राप्तम्