षोडशन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशन्¦ त्रि॰ ब॰ व॰ षडधिका दश षषौत्त्वं दस्य टुत्वम्। (षोल)

१ संख्याभेदे

२ तत्सङ्ख्यान्विते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशन्¦ mfn. Plu. only. (-श) Sixteen. E. षष् six, and दशन् ten.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशन् [ṣōḍaśan], num. a. (pl.) Sixteen. -Comp. -अंशुः the planet Venus. -अङ्ग a. having 16 parts or ingredients. (-ङ्गः) a kind of perfume. -अङ्गुलकa. having the breadth of 16 fingers. -अङ्घ्रिः a crab.-अर्चिस् m. the planet Venus. -आवर्तः a conch-shell.-उपचार m. pl. the sixteen ways of doing homage to a deity &c.; they are thus enumerated; आसनं स्वगतं पाद्यमर्ध्यमाचमनीयकम् । मधुपर्काचमस्नानं वसनाभरणानि च । गन्ध- पुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥ -कलाः the sixteen digits of the moon, thus named: अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्घृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरेव च । अङ्गदा च तथा पूर्णमृता षोडश वै कलाः ॥. -भुजा a form of Durgā. -मातृका f. pl. the sixteen divine mothers; they are: गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । शान्तिः पुष्टिर्धृतिस्तुष्टिः कुलदेवात्म- देवताः ॥.स

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशन्/ षो-डशन् mfn. pl. ( nom. श)sixteen VS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=षोडशन्&oldid=505122" इत्यस्माद् प्रतिप्राप्तम्