षोडशभुजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशभुजा¦ स्त्री षीडश भुजा यस्याः। दुर्गामूर्त्तिभेदे
“यदा तु षोडशभुजां महामायां प्रपूजयेत्। दुर्गातन्त्रेणभन्त्रेण विशेषं तत्र वै शृणु। कन्यायां कृष्णपक्षस्यएकादश्यामुपोषितः। द्वादश्यामेकभक्तन्तु नक्तं कुर्य्यात्परेऽहनि। चतुर्दश्यां महामायां बोधयित्वा विधा-नतः। गीतवादित्रनिर्घोषैर्नानानैवेद्यवेदनैः। अया-जितं बुधः कुर्य्यात् उववासं परेऽहनि। एवमेव व्रतंकुर्य्यात् यावद्वै नवमी भवेत्” कालिकापु॰

५९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशभुजा¦ f. (-जा) A form of DURGA
4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोडशभुजा/ षोडश--भुजा f. a form of दुर्गा, Ka1lP.

"https://sa.wiktionary.org/w/index.php?title=षोडशभुजा&oldid=363653" इत्यस्माद् प्रतिप्राप्तम्