षोढा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढा, व्य, (षष् + धाच् । पृषोदरादित्वात् साधु । षट्प्रकारम् । यथा, -- “सप्रसङ्ग उपोद्धातो हेतुतावसरस्तथा । निर्व्वाहकैककार्य्यत्वे षोढा सङ्गतिरिष्यते ॥” इत्यनुमितौ जागदीशी टीका ॥ संख्याया धाच्प्रकारे । इति सूत्रेण षष्शब्दात् धाच्प्रत्ययेन निपातनान्निष्पन्नम् । इति मुग्ध- बोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढा¦ अव्य॰ षट् प्रकाराः धाच् षमौत्त्वं धस्य टुत्वम्। षटसु प्रकारेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढा¦ Ind. In six ways. E. षष् six, उ substituted for the final, धाच् aff., and ध changed to ढ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढा [ṣōḍhā], ind. In six ways. -Comp. -न्यासः the six ways of touching the body with mystical texts. -मुखः 'six-faced', N. of Kārtikeya; द्रोढा जनोर्जनितषोढामुखः समिति वोढा स डाटकगिरेः Aśvad.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढा ind. in six ways , sixfold RV. MaitrS. Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=षोढा&oldid=505123" इत्यस्माद् प्रतिप्राप्तम्