सामग्री पर जाएँ

ष्ट्युम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ट्युम¦ m. (-मः)
1. The moon.
2. Light.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ट्युमः [ṣṭyumḥ], 1 The moon.

Light.

Water.

Thread.

Auspiciousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ट्युम m. or ष्ट्यूम(perhaps w.r. for ष्ठ्यूमfr. ष्ठिव्, or स्यूमfr सिव्; only L. )the moon

ष्ट्युम m. light

ष्ट्युम m. water

ष्ट्युम m. thread

ष्ट्युम m. auspiciousness.

"https://sa.wiktionary.org/w/index.php?title=ष्ट्युम&oldid=364162" इत्यस्माद् प्रतिप्राप्तम्