ष्ठिव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ठिव्(उ)ष्ठिवु¦ r. 1st cl. (ष्ठीवति) r. 4th cl. (ष्ठीव्यति) To eject from the mouth, to spit, to sputter, (the radical sibilant is unchanged in this root;) also ष्ठीव् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ठिव् [ṣṭhiv], 1, 4 P. (ष्ठीवति, ष्ठीव्यति, ष्ठ्यूत)

To spit, eject saliva from the mouth.

To sputter; Bk.12.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ठिव् or ष्ठीव्cl.1.4. P. ( Dha1tup. xv , 52 ; xxvi , 4 ) ष्ठीवतिor ष्ठीव्यति( pf. तिष्ठेवBr. ; तिष्ठेवGr. ; aor. अष्ठेवीत्ib. ; fut. ष्थेविता, ष्ठेव्त्ष्यतिib. ; inf. ष्ठेवितुम्ib. ; ind.p. ष्ठेवित्वाor ष्ठूत्वाib. ; -ष्ठीव्यMn. ) , to spit , spit out , expectorate , spit upon( loc. ) Sus3r. VarBr2S. Katha1s. : Pass. ष्ठीव्यते( aor. अष्ठेवि) Gr. : Caus. ष्ठेवयति( aor. अटिष्ठिवत्or अतिष्ठिवत्) ib. ; Desid. टिष्ठेविषतिor तिष्ठेविषति; टुष्ठ्यूषतिor तुष्ठ्यूषतिib. : Intens. तेष्ठीव्यतेor तेष्ठीव्यतेib. [ cf. Gk. , ? ; Lat. spuo: Lith. spia4uju ; Goth. speiwan ; Germ. spi7wan , speien ; Angl.Sax. spi1wan ; Eng. spew.]

"https://sa.wiktionary.org/w/index.php?title=ष्ठिव्&oldid=364221" इत्यस्माद् प्रतिप्राप्तम्