ष्ठीवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ठीवन¦ n. (-नं)
1. Spitting, ejecting saliva.
2. Saliva, spittle. E. ष्ठीव् and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ठीवनम् [ṣṭhīvanam] ष्ठेवनम् [ṣṭhēvanam], ष्ठेवनम् 1 Spitting out; Bhāg.5.5.3.

Saliva, spittle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष्ठीवन mfn. spitting frequently , sputtering Car.

ष्ठीवन n. spitting , ejecting saliva , expectoration , spitting upon( loc. ) Pa1rGr2. MBh. Sus3r. etc.

ष्ठीवन n. saliva , spittle Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=ष्ठीवन&oldid=364231" इत्यस्माद् प्रतिप्राप्तम्