सं

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सं¦ Ind. (In composition,) With, together with, &c.; being the optional form of writing सम् before a consonant: before consonants of the first five classes, the Anuswa4ra may be again changed to the nasal of the class to which the letter it preceds belongs, as सं for सम् and कल्प make सङ्कल्प, &c.: before the semi-vowels, the sibilants, and ह, it preferably remains unaltered; this practice however is very arbitrary in this respect and the change is expressed or not, in all manuscripts according to the pleasure of the writer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सं (in comp. ) = सम्2 See.

"https://sa.wiktionary.org/w/index.php?title=सं&oldid=364472" इत्यस्माद् प्रतिप्राप्तम्