संकथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकथ् [saṅkath], 1 U.

To talk together, converse.

To narrate, relate.

To explain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकथ्/ सं- P. -कथयति, to relate or narrate fully , tell , speak about( acc. ) , converse MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=संकथ्&oldid=364583" इत्यस्माद् प्रतिप्राप्तम्