संकल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकल् [saṅkal], 1.U.

To add or sum up.

To heap, accumulate, collect.

To deem, regard तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति K. P.1.

To grasp, seize, lay hold of.

To drive away, put to flight, rout.

To perform the funeral honours to a dead person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकल्/ सं- P. -कालयति, to drive (cattle) together (for grazing) Hariv. ; to put to flight MBh. ; to carry out , perform the last or funeral honours to a dead person R.

संकल्/ सं- P. -कलयति, to heap together , accumulate Sus3r. ; to add Gan2it. ; to be of opinion Kpr.

"https://sa.wiktionary.org/w/index.php?title=संकल्&oldid=364810" इत्यस्माद् प्रतिप्राप्तम्