संकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


The crackling of flames.

Crackling of flames.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकार/ सं-कार See. सं-कॄ.

संकार/ सं-कार m. dust , sweepings(728119 -कूटn. a heap of rubbish) DivyA7v.

संकार/ सं-कार m. the crackling of flame L.

"https://sa.wiktionary.org/w/index.php?title=संकार&oldid=365046" इत्यस्माद् प्रतिप्राप्तम्