संकाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकाश [saṅkāśa], a.

Like, similar, resembling (at the end of comp.); अग्नि˚, हिरण्य˚; विपत्तिं घोरसंकाशां क्रुद्धादग्निशिखामिव Rām.7.81.4.

Near, close, at hand.

शः Appearance, presence.

Vicinity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकाश/ सं-काश m. ( ifc. f( आ). )look , appearance (often ifc. = " having the appearance of " , " looking like " , " resembling ") AV. etc.

संकाश/ सं-काश m. vicinity , neighbourhood( w.r. for स-क्) L.

"https://sa.wiktionary.org/w/index.php?title=संकाश&oldid=365080" इत्यस्माद् प्रतिप्राप्तम्