संकुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुच् [saṅkuc], 1, 6 P.

To become contracted, shrink.

To close, shut (as a flower).

To contract, compress.-Caus. To contract, narrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुच्/ सं- (or -कुञ्च्) P. -कुचति, to contract , shrink , close (as a flower) Ka1v. Katha1s. Sus3r. ; to contract , compress , absorb , destroy Nir. Sch. : Pass. -कुच्यते, to shrink , be closed or contracted Sus3r. : Caus. -कोचयति, to contract , draw in MBh. Sus3r. ; to narrow , make smaller , lessen Bhartr2. ; ( A1. )to withdraw , withhold Subh.

"https://sa.wiktionary.org/w/index.php?title=संकुच्&oldid=365208" इत्यस्माद् प्रतिप्राप्तम्