संकॄत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकॄत् [saṅk]ॄ[t], 1 U.

To recite.

To praise, celebrate, glorify.

To tell, mention.

To proclain, announce.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकॄत्/ सं-कॄत् See. सं-कीर्त्.

"https://sa.wiktionary.org/w/index.php?title=संकॄत्&oldid=365307" इत्यस्माद् प्रतिप्राप्तम्