संकेतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकेतकः [saṅkētakḥ], 1 Agreement, convention.

Appointment, assignation.

Rendezvous.

A lover or mistress who makes an appointment; संकेतके चिरयति प्रवरो विनोदः Mk.3.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकेतक m. an agreement , appointment , rendezvous Mr2icch. Pan5cat. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=संकेतक&oldid=365322" इत्यस्माद् प्रतिप्राप्तम्