संक्रमणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रमणम् [saṅkramaṇam], 1 Concurrence.

Transition, progress, passing from one point to another.

Passage.

The sun's passage from one zodiacal sign to another.

The day on which the summer solstice begins.

Decease, death; यदि दुःखमकृत्वा तु मम संक्रमणं भवेत् Rām. 2.13.12. -का A gallery; Buddh.

"https://sa.wiktionary.org/w/index.php?title=संक्रमणम्&oldid=365603" इत्यस्माद् प्रतिप्राप्तम्