संक्षोभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षोभः, पुं, (सं + क्षुभ + घञ् ।) चाञ्चल्यम् । सञ्चलनम् । यथा । “संक्षोभमक्षरयुषामपि चित्ततन्वोः ।” इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षोभ¦ पु॰ सम् + क्षुभ--घञ्। चाञ्चल्ये क्षोभे च वा ङ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षोभः [saṅkṣōbhḥ], 1 Agitation, trembling.

Disturbance, commotion; Mk.2.

Upsetting, overturning.

Pride, haughtiness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षोभ/ सं-क्षोभ m. a violent shock or jolt , jerk , overturning , upsetting MBh. Ka1v. etc.

संक्षोभ/ सं-क्षोभ m. commotion , disturbance , agitation , excitement ib.

संक्षोभ/ सं-क्षोभ m. pride , arrogance W.

"https://sa.wiktionary.org/w/index.php?title=संक्षोभ&oldid=366252" इत्यस्माद् प्रतिप्राप्तम्