संख्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यक [saṅkhyaka], a. (At the end of comp.) Numbering, amounting to; शतसंख्यका नराः &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यक/ सं- mfn. numbering , amounting to( ifc. ; See. सहस्र-स्).

"https://sa.wiktionary.org/w/index.php?title=संख्यक&oldid=366326" इत्यस्माद् प्रतिप्राप्तम्