संख्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यात [saṅkhyāta], p. p.

Enumerated.

Calculated, reckoned up. -तम् A number. -ता A kind of riddle; संख्याता नाम संख्यानं यत्र व्यामोहकारणम् Kāv.3.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यात/ सं-ख्यात mfn. reckoned up , enumerated , numbered , counted , measured AV. etc.

संख्यात/ सं-ख्यात mfn. estimated by R.

संख्यात/ सं-ख्यात mfn. considered(See. comp. )

संख्यात/ सं-ख्यात m. pl. N. of a people VarBr2S.

संख्यात/ सं-ख्यात n. number , multitude BhP.

"https://sa.wiktionary.org/w/index.php?title=संख्यात&oldid=366369" इत्यस्माद् प्रतिप्राप्तम्