संख्यान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यानम् [saṅkhyānam], Numbering, calculation; प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् Mb.4.3.8; मिथ्यावादी च संख्याने Ms. 8.4.

Becoming seen, appearance; ओं नमो भगवते महापुरुषाय सर्वगुणसंख्यानाय Bhāg.5.17.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संख्यान/ सं- n. becoming seen , appearance BhP.

संख्यान/ सं- n. reckoning up , enumeration , calculation Ka1t2h. S3rS. MBh. etc.

संख्यान/ सं- n. a number , multitude Hcat.

संख्यान/ सं- n. measurement Hariv. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=संख्यान&oldid=366404" इत्यस्माद् प्रतिप्राप्तम्