संग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगः [saṅgḥ], [संञ्ज् भावे घञ्]

Coming together, joining.

Meeting, union, confluence (as of rivers); विभाति संगात् स्फटिकोपलो यथा A. Rām.7.5.31.

Touch, contact.

Company, association, friendship, friendly intercourse; सतां सद्भिः संगः कथमपि हि पुण्येन भवति U.2.1; संगमनुव्रज् 'to keep company with, herd with'; मृगाः मृगैः संगमनुव्रजन्ति Subhās.

Attachment, fondness, desire; ध्यायतो विषयान् पुंसः संगस्तेषूपजायते Bg.2.62.

(a) Attachment to worldly ties, association with men; दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः संगात् Bh.2.42; विमुक्त˚ Ku.1.53; Pt.1.169. (b) The subject or cause (हेतु) of attachment; अजितं जेतुकामेन भाव्यं संगेष्वसंगिना Mb.12.189.14.

Encounter, fight.

Hindrance, obstruction; नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव Rām.4.44.3; तत्पूर्वसंगे वितथप्रयत्नः R.2.42;3.63.

संगम् [saṅgam], 1 Ā.

To come or join together, meet, encounter; अक्षधूर्तैः समगंसि Dk.; एते भगवत्यौ कलिन्दकन्यामन्दाकिन्यौ संगच्छेते A. R.7.

To cohabit, have sexual intercourse with; भार्या च परसंगता Pt.1.238; Ms.8.378.

To keep company or intercourse with, associate with.

To agree, harmonize, be suitable.

To become contracted, shrink up.

To die, depart.

To go to, attain (with acc.).-Caus.

To bring together, join, unite; वधूवरौ संगमयांचकार R.7.2.

To endow or present with, unite with, bestow on, give to; प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः R.12.14.

To deliver, hand over.

To kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग/ सं-ग and सङ्गSee. below and सञ्ज्.

संग/ सं-ग m. (for सङ्गSee. सञ्ज्)" coming together " , conflict , war RV. (See. Naigh. ii , 17 ).

"https://sa.wiktionary.org/w/index.php?title=संग&oldid=366516" इत्यस्माद् प्रतिप्राप्तम्