संगमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगमनम् [saṅgamanam], Meeting, union; see संगम; शमिनो$पि तस्य नवसंगमने Ki.6.35. -नः N. of Yama.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगमन/ सं- mf( ई)n. gathering together , a gatherer RV. AV.

संगमन/ सं- m. N. of यम(See. ) MW.

संगमन/ सं- n. coming together , coming into contact with , meeting with( comp. ) AV. TBr.

संगमन/ सं- n. partaking of (instr) MBh.

"https://sa.wiktionary.org/w/index.php?title=संगमन&oldid=366663" इत्यस्माद् प्रतिप्राप्तम्