संगर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगरः [saṅgarḥ], 1 A promise, an agreement; तथेति तस्या वितथं प्रतीतः प्रत्यग्रहीत् संगरमग्रजन्मा R.5.26;11.48; पलितसंगराय 13.65.

Accepting, undertaking.

A bargain.

War, battle, fight; छलबहुलमरीणां संगरं हा हतो$स्मि Ve.5.21; अतरत् स्वभुजौजसा मुहुर्महतः संगरसागरानसौ Śi.16. 67.

Knowledge.

Devouring.

Misfortune, calamity.

Poison. -रम् The fruit of the Śamī tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगर/ सं-गर etc. See. सं-1. 2. गॄ.

संगर/ सं-गर m. agreeing together , agreement , assent AV. etc.

संगर/ सं-गर m. conflict , combat , fight , battle with( instr. )or for( gen. ) Mn. MBh. etc.

संगर/ सं-गर m. a bargain , transaction of sale L.

संगर/ सं-गर m. knowledge L.

संगर/ सं-गर m. swallowing up , devouring MW.

संगर/ सं-गर n. poison L.

संगर/ सं-गर n. misfortune , calamity L.

संगर/ सं-गर n. the शमीfruit L.

"https://sa.wiktionary.org/w/index.php?title=संगर&oldid=505137" इत्यस्माद् प्रतिप्राप्तम्