संगिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगिन् [saṅgin], a.

United with, meeting.

Attached or devoted to, fond of; बद्धमिव स्वैरगतिर्जनमिह सुखसंगिनमवैमि Ś.5.11; R.19.16; M.4.2; बुद्धिभेदं न जनयेदज्ञानां कर्मसंगिनाम् Bg.3.26;14.15.

Full of affection, desirous.

Libidinous, lustful.

Continuous, uninterrupted; विधूनितं भ्रान्तिमियाय संगिनीम् Ki.14.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगिन् mfn. (for सङ्गिन्See. सञ्ज्)going with or to , uniting with , meeting W.

"https://sa.wiktionary.org/w/index.php?title=संगिन्&oldid=366846" इत्यस्माद् प्रतिप्राप्तम्