संगीतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगीतकम् [saṅgītakam], 1 Concert, symphony.

A public entertainment consisting of songs attended with music and dancing.

"https://sa.wiktionary.org/w/index.php?title=संगीतक&oldid=366866" इत्यस्माद् प्रतिप्राप्तम्