संगीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगीतिः [saṅgītiḥ], f.

Concert, symphony, harmony.

Conversation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगीति/ सं-गीति f. singing together , concert , symphony , the art of -ssinging combined with music and dancing W.

संगीति/ सं-गीति f. conversation L.

संगीति/ सं-गीति f. a species of the आर्याmetre Col.

"https://sa.wiktionary.org/w/index.php?title=संगीति&oldid=367114" इत्यस्माद् प्रतिप्राप्तम्