संगुप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगुप्त [saṅgupta], p. p.

Well protected or preserved.

Well concealed, kept secret.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगुप्त/ सं-गुप्त mfn. ( गुप्)well guarded or protected or preserved MBh.

संगुप्त/ सं-गुप्त mfn. well hidden , concealed , kept secret ib.

संगुप्त/ सं-गुप्त m. a partic. बुद्धor Buddhist saint L.

संगुप्त/ सं-गुप्त mfn. having a hidden meaning(728548 -लेखm. a letter having a hidden meaning) Kull. on Mn. vii , 153.

"https://sa.wiktionary.org/w/index.php?title=संगुप्त&oldid=367163" इत्यस्माद् प्रतिप्राप्तम्