संगृहीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगृहीत [saṅgṛhīta], a.

Gathered, collected, stored.

Grasped, seized.

Restrained, governed.

Received, accepted.

Abridged; see संग्रह् above. -Comp. -राष्ट्र a. (a king) who has a well-governed kingdom; सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते Ms.7.113.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगृहीत/ सं-गृहीत mfn. grasped , seized , caught , taken , received , collected , gathered MBh. Ka1v. etc.

संगृहीत/ सं-गृहीत mfn. made narrower , contracted , abridged S3Br.

संगृहीत/ सं-गृहीत mfn. held in , restrained , ruled , governed MBh.

संगृहीत/ सं-गृहीत mfn. received kindly , welcomed BhP.

"https://sa.wiktionary.org/w/index.php?title=संगृहीत&oldid=367214" इत्यस्माद् प्रतिप्राप्तम्