संगृहीतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगृहीतृ/ सं- mfn. (often v.l. or w.r. for सं-ग्रह्)one who holds in or restrains or rules , ( esp. ) a tamer of horses , charioteer MBh. R. etc. (See. Pa1n2. 3-2 , 135 Va1rtt. 7 Pat. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगृहीतृ पु.
(सम् + ग्रह् + तृच्) (करों) का संग्रहकर्ता, जो द्यूत-क्रीडा (जुए के खेल) के ‘उपद्रष्टा’ अर्थात् निर्णायक के रूप में कार्य करता है, आप.श्रौ.सू. 18.19.6-8।

"https://sa.wiktionary.org/w/index.php?title=संगृहीतृ&oldid=480611" इत्यस्माद् प्रतिप्राप्तम्