संगोपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगोपनम् [saṅgōpanam], Complete concealment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगोपन/ सं-गोपन mfn. hiding or concealing well Pan5car.

संगोपन/ सं-गोपन n. the act of hiding or concealing well , complete concealment Sa1h.

संगोपन/ सं-गोपन etc. See. p. 1128 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=संगोपन&oldid=367245" इत्यस्माद् प्रतिप्राप्तम्