संग्राह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग्राहः [saṅgrāhḥ], 1 Laying hold of, grasping.

Forcible seizure.

Clenching the fist.

The fist.

The handle of a shield.

A particular jumping of the horse; Mb.5.155.2. (com. संग्राहः बृहदुद्रङ्गः हेषणपूर्वकमग्र- पादाभ्यामुत्प्लवनमिति; 'संग्राहो बृहदुद्रङ्गे' इति विश्वः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग्राह/ सं-ग्राह m. grasping , laying hold of. forcible seizure W.

संग्राह/ सं-ग्राह m. the fist or clenching the fist L. (See. Pa1n2. 3-3 , 36 Sch. )

संग्राह/ सं-ग्राह m. the handle of a shield L.

"https://sa.wiktionary.org/w/index.php?title=संग्राह&oldid=505142" इत्यस्माद् प्रतिप्राप्तम्