संग्राहक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग्राहकः [saṅgrāhakḥ], 1 A collector, compiler.

A charioteer (संगृह्णाति नियच्छति रथ्यान्); उवाच संग्राहकमागतास्थस्तत्रैव निष्कम्प- निविष्टदृष्टिः Bu. Ch.3.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संग्राहक/ सं- mf( ई)n. putting together , summing up Sarvad.

संग्राहक/ सं- mf( ई)n. astringent , obstructing , constipating Sus3r.

संग्राहक/ सं- mf( ई)n. drawing or attracting to one's self , Maha1vy.

संग्राहक/ सं- m. a charioteer Ja1takam.

संग्राहक/ सं- m. a gatherer , collector , compiler MW.

"https://sa.wiktionary.org/w/index.php?title=संग्राहक&oldid=367588" इत्यस्माद् प्रतिप्राप्तम्