संघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघ¦ पु॰ सम् + हन--ड नि॰।

१ समूहे

२ जन्तुसमूहे च अमरअस्य वा ङ्। सङ्घ इति वा रूपम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघः [saṅghḥ], 1 A group, collection, multitude, flock; as महर्षिसंघ, मनुष्यसंघ &c.; सिद्धचारणसंघानां बभूव प्रियदर्शनः Mb. 1.12.1.

A number of people living together.

Close contact or combination. -Comp. -आरामः a Buddhist convent, monastery (विहार). -चारिन् a. wandering or moving in numbers; सत्यः खलु लोकप्रवादः सङ्घचारिणो$नर्था इति Avimāraka 2; सङ्घचारिणो$नर्था इती- दृशमेव Pratijñā.3. m. a fish. -जीविन् m. a hired labourer, coolie. -तलः the two hands with the open palms brought together. -वृत्तम् the conduct of corporations; Kau. A.11. -वृत्तिः f. close combination, league.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघ/ सं-घ etc. See. s.v.

संघ/ सं-घ m. (fr. सम्+ हन्)" close contact or combination " , any collection or assemblage , heap , multitude , quantity , crowd , host , number (generally with gen. pl. or ifc. , e.g. मुनि-स्, " a multitude of sages " BhP. ; शत्रु-स्, a host of enemies Ra1jat. ) MBh. Ka1v. etc.

संघ/ सं-घ m. any number of people living together for a certain purpose , a society , association , company , community

संघ/ सं-घ m. a clerical community , congregation , church Mn. Sa1h. etc.

संघ/ सं-घ m. ( esp. ) the whole community or collective body or brotherhood of monks (with Buddhists ; also applied to a monkish fraternity or sect among जैनs) Buddh. Sarvad. MWB. 176.

"https://sa.wiktionary.org/w/index.php?title=संघ&oldid=505143" इत्यस्माद् प्रतिप्राप्तम्