संघर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघर्षणम् [saṅgharṣaṇam], Ointment, unguent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संघर्षण/ सं- n. rubbing together or against each other Pur.

संघर्षण/ सं- n. any substance used for rubbing in , ointment , unguent MBh.

"https://sa.wiktionary.org/w/index.php?title=संघर्षण&oldid=367813" इत्यस्माद् प्रतिप्राप्तम्