संचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचक्ष्/ सं- A1. -चष्टे( pf. p. चक्षाण; Ved. inf. -चक्षेand -चक्षि) , to look attentively at , observe , notice , consider , survey , examine , reflect upon RV. AV. R. BhP. ; to enumerate S3Br. La1t2y. ; to report or relate fully MBh. ; to call , name Car. ; to avoid , shun( aor. सम् अचक्षिष्ट) Vop. (See. अव-and परि-संचक्ष्य).

"https://sa.wiktionary.org/w/index.php?title=संचक्ष्&oldid=368124" इत्यस्माद् प्रतिप्राप्तम्