संचरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचरणम् [sañcaraṇam], 1 Going, motion, travelling.

Setting in motion, use. -णी Passage, way; संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति Bṛ. Up.4.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचरण/ सं- mf( ई)n. fit or suitable for going or walking upon , accessible , practicable RV. S3Br.

संचरण/ सं- mf( ई)n. going or coming together , meeting , converging MW.

संचरण/ सं- n. going together or through , passage , motion , passing over from( abl. )or in( loc. or comp. )or by means of( comp. ) Ka1v. Pan5cat.

संचरण/ सं- n. (with समुद्रम्)navigation RV.

संचरण/ सं- n. setting in motion , use MW.

"https://sa.wiktionary.org/w/index.php?title=संचरण&oldid=368179" इत्यस्माद् प्रतिप्राप्तम्