संचलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचलनम् [sañcalanam], Agitation, trembling, shaking; अचलसंचल- नाहरणो रणः Ki.18.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचलन/ सं- n. moving about , agitation , trembling , shaking Ka1v. Dha1tup.

"https://sa.wiktionary.org/w/index.php?title=संचलन&oldid=368226" इत्यस्माद् प्रतिप्राप्तम्