सामग्री पर जाएँ

संचारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचारक [sañcāraka], a. Conveying, transmitting.

कः A leader, guide.

An instigator.

An orator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचारक/ सं- m. a leader , guide Hit.

संचारक/ सं- m. N. of one of स्कन्द's attendants MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAÑCĀRAKA : A warrior of Subrahmaṇya. (Śalya Parva, Chapter 45, Verse 74).


_______________________________
*2nd word in right half of page 682 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=संचारक&oldid=439304" इत्यस्माद् प्रतिप्राप्तम्